वांछित मन्त्र चुनें

ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्त्सत्यकर्मन् । श्र॒द्धां वद॑न्त्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

ṛtaṁ vadann ṛtadyumna satyaṁ vadan satyakarman | śraddhāṁ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava ||

पद पाठ

ऋ॒तम् । वद॑न् । ऋ॒त॒ऽद्यु॒म्न॒ । स॒त्यम् । वद॑न् । स॒त्य॒ऽक॒र्म॒न् । श्र॒द्धाम् । वद॑न् । सो॒म॒ । रा॒ज॒न् । धा॒त्रा । सो॒म॒ । परि॑ऽकृत । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११३.४

ऋग्वेद » मण्डल:9» सूक्त:113» मन्त्र:4 | अष्टक:7» अध्याय:5» वर्ग:26» मन्त्र:4 | मण्डल:9» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऋतं, वदन्) यज्ञादिकों का उपदेश करते हुए (ऋतद्युम्न) यज्ञकर्मरूप दीप्ति से दीप्तिमान् (सत्यं, वदन्) सत्य भाषण करनेवाले (सत्यकर्मन्) सत्य के आश्रित कर्म करनेवाले (राजन्) हे राजन् ! आप (श्रद्धां, वदन्) श्रद्धा का उपदेश करते हुए (सोम) सौम्यस्वरूपयुक्त (धात्रा) संसार को धारण करनेवाले (सोम, परिष्कृतः) परमात्मा से परिष्कार किये गये (इन्द्राय) राजा के लिये (इन्दो) हे परमात्मन् ! आप (परि, स्रव) राज्याभिषेक का निमित्त बनें ॥४॥
भावार्थभाषाः - जो स्वयं यज्ञादि कर्म करता, औरों को यज्ञादि कर्म करने का उपदेश करता, ऐसे सत्यभाषण और सत्य के आश्रित कर्म करनेवाले राजा के राज्य को परमात्मा अटल बनाता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ऋतं, वदन्)  यज्ञादिकमुपदिशन्  (ऋतद्युम्न)  हे  यज्ञकर्मजदीप्त्या दीप्तिमन्  (सत्यं, वदन्)  सत्यभाषणशीलः  (सत्यकर्मन्)  सत्यता- मनुसृत्य कर्मकर्ता  (राजन्)  हे राजन् !  भवान्  (श्रद्धां, वदन्) श्रद्धामुपदिशन्  (सोम)  हे सोम्यस्वभाव !  (धात्रा)  संसारधारकेण (सोम, परिष्कृतः) परमात्मना शोधितो भवान् (इन्द्राय)  इत्थंभूताय राज्ञे (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (परि, स्रव) अभिषेक- हेतुर्भवतु ॥४॥